Original

स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् ।आर्यस्य पादुके गृह्य यथासि पुनरागतः ॥ ८ ॥

Segmented

स्थितेन राज्ञो वचने यथा राज्यम् विसर्जितम् आर्यस्य पादुके गृह्य यथा असि पुनः आगतः

Analysis

Word Lemma Parse
स्थितेन स्था pos=va,g=m,c=3,n=s,f=part
राज्ञो राजन् pos=n,g=m,c=6,n=s
वचने वचन pos=n,g=n,c=7,n=s
यथा यथा pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
विसर्जितम् विसर्जय् pos=va,g=n,c=1,n=s,f=part
आर्यस्य आर्य pos=a,g=m,c=6,n=s
पादुके पादुका pos=n,g=f,c=2,n=d
गृह्य ग्रह् pos=vi
यथा यथा pos=i
असि अस् pos=v,p=2,n=s,l=lat
पुनः पुनर् pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part