Original

यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो ।त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् ॥ ६ ॥

Segmented

यथा दूतैः त्वम् आनीतः तूर्णम् राज-गृहात् प्रभो त्वया अयोध्याम् प्रविष्टेन यथा राज्यम् न च ईप्सितम्

Analysis

Word Lemma Parse
यथा यथा pos=i
दूतैः दूत pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
आनीतः आनी pos=va,g=m,c=1,n=s,f=part
तूर्णम् तूर्णम् pos=i
राज राजन् pos=n,comp=y
गृहात् गृह pos=n,g=m,c=5,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
प्रविष्टेन प्रविश् pos=va,g=m,c=3,n=s,f=part
यथा यथा pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part