Original

यथा प्रव्रजितो रामो मातुर्दत्ते वरे तव ।यथा च पुत्रशोकेन राजा दशरथो मृतः ॥ ५ ॥

Segmented

यथा प्रव्रजितो रामो मातुः दत्ते वरे तव यथा च पुत्र-शोकेन राजा दशरथो मृतः

Analysis

Word Lemma Parse
यथा यथा pos=i
प्रव्रजितो प्रव्रज् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
दत्ते दा pos=va,g=m,c=7,n=s,f=part
वरे वर pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
यथा यथा pos=i
pos=i
पुत्र पुत्र pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
मृतः मृ pos=va,g=m,c=1,n=s,f=part