Original

ततः स सत्यं हनुमद्वचो महन्निशम्य हृष्टो भरतः कृताञ्जलिः ।उवाच वाणीं मनसः प्रहर्षिणी चिरस्य पूर्णः खलु मे मनोरथः ॥ ४६ ॥

Segmented

ततः स सत्यम् हनुमत्-वचः महन् निशम्य हृष्टो भरतः कृताञ्जलिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
हनुमत् हनुमन्त् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
महन् महत् pos=a,g=n,c=2,n=s
निशम्य निशामय् pos=vi
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
भरतः भरत pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s