Original

तं गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ ।अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि ॥ ४५ ॥

Segmented

तम् गङ्गाम् पुनः आसाद्य वसन्तम् मुनि-संनिधौ अविघ्नम् पुष्य-योगेन श्वो रामम् द्रष्टुम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
आसाद्य आसादय् pos=vi
वसन्तम् वस् pos=va,g=m,c=2,n=s,f=part
मुनि मुनि pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
अविघ्नम् अविघ्न pos=a,g=m,c=2,n=s
पुष्य पुष्य pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
श्वो राम pos=n,g=m,c=2,n=s
रामम् दृश् pos=vi
द्रष्टुम् अर्ह् pos=v,p=2,n=s,l=lat