Original

स तु दत्तवरः प्रीत्या वानरैश्च समागतः ।पुष्पकेण विमानेन किष्किन्धामभ्युपागमत् ॥ ४४ ॥

Segmented

स तु दत्त-वरः प्रीत्या वानरैः च समागतः पुष्पकेण विमानेन किष्किन्धाम् अभ्युपागमत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दत्त दा pos=va,comp=y,f=part
वरः वर pos=a,g=m,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
वानरैः वानर pos=n,g=m,c=3,n=p
pos=i
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
पुष्पकेण पुष्पक pos=n,g=n,c=3,n=s
विमानेन विमान pos=n,g=n,c=3,n=s
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
अभ्युपागमत् अभ्युपगम् pos=v,p=3,n=s,l=lun