Original

प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः ।लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम् ॥ ४२ ॥

Segmented

प्रहस्तम् अवधीत् नीलः कुम्भकर्णम् तु राघवः लक्ष्मणो रावण-सुतम् स्वयम् रामः तु रावणम्

Analysis

Word Lemma Parse
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
नीलः नील pos=n,g=m,c=1,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
तु तु pos=i
राघवः राघव pos=n,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
रामः राम pos=n,g=m,c=1,n=s
तु तु pos=i
रावणम् रावण pos=n,g=m,c=2,n=s