Original

ततः समुद्रमासाद्य नलं सेतुमकारयत् ।अतरत्कपिवीराणां वाहिनी तेन सेतुना ॥ ४१ ॥

Segmented

ततः समुद्रम् आसाद्य नलम् सेतुम् अकारयत् अतरत् कपि-वीराणाम् वाहिनी तेन सेतुना

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
नलम् नल pos=n,g=m,c=2,n=s
सेतुम् सेतु pos=n,g=m,c=2,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan
अतरत् तृ pos=v,p=3,n=s,l=lan
कपि कपि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
सेतुना सेतु pos=n,g=m,c=3,n=s