Original

स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः ।आचचक्षे ततः सर्वं रामस्य चरितं वने ॥ ४ ॥

Segmented

स पृष्टो राज-पुत्रेण बृस्याम् समुपवेशितः आचचक्षे ततः सर्वम् रामस्य चरितम् वने

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
बृस्याम् बृसी pos=n,g=f,c=7,n=s
समुपवेशितः समुपवेशय् pos=va,g=m,c=1,n=s,f=part
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s