Original

तया समेत्य विधिवत्पृष्ट्वा सर्वमनिन्दिताम् ।अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः ॥ ३७ ॥

Segmented

तया समेत्य विधिवत् पृष्ट्वा सर्वम् अनिन्दिताम् अभिज्ञानम् मणिम् लब्ध्वा चरित-अर्थः ऽहम् आगतः

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
समेत्य समे pos=vi
विधिवत् विधिवत् pos=i
पृष्ट्वा प्रच्छ् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
मणिम् मणि pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
चरित चर् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part