Original

तत्राहमेकामद्राक्षमशोकवनिकां गताम् ।कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् ॥ ३६ ॥

Segmented

तत्र अहम् एकाम् अद्राक्षम् अशोक-वनिकाम् गताम् कौशेय-वस्त्राम् मलिनाम् निरानन्दाम् दृढ-व्रताम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
एकाम् एक pos=n,g=f,c=2,n=s
अद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
अशोक अशोक pos=n,comp=y
वनिकाम् वनिका pos=n,g=f,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part
कौशेय कौशेय pos=n,comp=y
वस्त्राम् वस्त्र pos=n,g=f,c=2,n=s
मलिनाम् मलिन pos=a,g=f,c=2,n=s
निरानन्दाम् निरानन्द pos=a,g=f,c=2,n=s
दृढ दृढ pos=a,comp=y
व्रताम् व्रत pos=n,g=f,c=2,n=s