Original

सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन् ।आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः ॥ ३५ ॥

Segmented

सो ऽहम् दुःख-परीतानाम् दुःखम् तद्-ज्ञातीनाम् नुदन् आत्म-वीर्यम् समास्थाय योजनानाम् शतम् प्लुतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
दुःख दुःख pos=n,comp=y
परीतानाम् परी pos=va,g=m,c=6,n=p,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
तद् तद् pos=n,comp=y
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
नुदन् नुद् pos=va,g=m,c=1,n=s,f=part
आत्म आत्मन् pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
समास्थाय समास्था pos=vi
योजनानाम् योजन pos=n,g=n,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
प्लुतः प्लु pos=va,g=m,c=1,n=s,f=part