Original

भ्राता तु गृध्रराजस्य संपातिर्नाम वीर्यवान् ।समाख्याति स्म वसतिं सीताया रावणालये ॥ ३४ ॥

Segmented

भ्राता तु गृध्र-राजस्य संपातिः नाम वीर्यवान् समाख्याति स्म वसतिम् सीताया रावण-आलये

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
तु तु pos=i
गृध्र गृध्र pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
संपातिः सम्पाति pos=n,g=m,c=1,n=s
नाम नाम pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
समाख्याति समाख्या pos=v,p=3,n=s,l=lat
स्म स्म pos=i
वसतिम् वसति pos=n,g=f,c=2,n=s
सीताया सीता pos=n,g=f,c=6,n=s
रावण रावण pos=n,comp=y
आलये आलय pos=n,g=m,c=7,n=s