Original

तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ।भृशं शोकाभितप्तानां महान्कालोऽत्यवर्तत ॥ ३३ ॥

Segmented

तेषाम् नो विप्रनष्टानाम् विन्ध्ये पर्वत-सत्तमे भृशम् शोक-अभितप्तानाम् महान् कालो ऽत्यवर्तत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
नो नो pos=i
विप्रनष्टानाम् विप्रणश् pos=va,g=m,c=6,n=p,f=part
विन्ध्ये विन्ध्य pos=n,g=m,c=7,n=s
पर्वत पर्वत pos=n,comp=y
सत्तमे सत्तम pos=a,g=m,c=7,n=s
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
अभितप्तानाम् अभितप् pos=va,g=m,c=6,n=p,f=part
महान् महत् pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽत्यवर्तत अतिवृत् pos=v,p=3,n=s,l=lan