Original

आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना ।दशकोट्यः प्लवंगानां सर्वाः प्रस्थापिता दिशः ॥ ३२ ॥

Segmented

आदिष्टा वानर-इन्द्रेण सुग्रीवेण महात्मना दश-कोट्यः प्लवंगानाम् सर्वाः प्रस्थापिता दिशः

Analysis

Word Lemma Parse
आदिष्टा आदिश् pos=va,g=f,c=1,n=p,f=part
वानर वानर pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
दश दशन् pos=n,comp=y
कोट्यः कोटि pos=n,g=f,c=1,n=p
प्लवंगानाम् प्लवंग pos=n,g=m,c=6,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रस्थापिता प्रस्थापय् pos=va,g=f,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p