Original

सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः ।रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम् ॥ ३१ ॥

Segmented

सुग्रीवः स्थापितो राज्ये सहितः सर्व-वानरैः रामाय प्रतिजानीते राज-पुत्र्याः तु मार्गणम्

Analysis

Word Lemma Parse
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
स्थापितो स्थापय् pos=va,g=m,c=1,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वानरैः वानर pos=n,g=m,c=3,n=p
रामाय राम pos=n,g=m,c=4,n=s
प्रतिजानीते प्रतिज्ञा pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
पुत्र्याः पुत्री pos=n,g=f,c=6,n=s
तु तु pos=i
मार्गणम् मार्गण pos=n,g=n,c=2,n=s