Original

रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत् ।वालिनं समरे हत्वा महाकायं महाबलम् ॥ ३० ॥

Segmented

रामः स्व-बाहु-वीर्येण स्व-राज्यम् प्रत्यपादयत् वालिनम् समरे हत्वा महा-कायम् महा-बलम्

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
स्व स्व pos=a,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रत्यपादयत् प्रतिपादय् pos=v,p=3,n=s,l=lan
वालिनम् वालिन् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s