Original

राघवस्य हरीणां च कथमासीत्समागमः ।कस्मिन्देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ॥ ३ ॥

Segmented

राघवस्य हरीणाम् च कथम् आसीत् समागमः कस्मिन् देशे किम् आश्रित्य तत् त्वम् आख्याहि पृच्छतः

Analysis

Word Lemma Parse
राघवस्य राघव pos=n,g=m,c=6,n=s
हरीणाम् हरि pos=n,g=m,c=6,n=p
pos=i
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
समागमः समागम pos=n,g=m,c=1,n=s
कस्मिन् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part