Original

ततः कबन्धवचनाद्रामः सत्यपराक्रमः ।ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः ॥ २८ ॥

Segmented

ततः कबन्ध-वचनात् रामः सत्य-पराक्रमः ऋश्यमूकम् गिरिम् गत्वा सुग्रीवेण समागतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कबन्ध कबन्ध pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
रामः राम pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
ऋश्यमूकम् ऋश्यमूक pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part