Original

ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि ।सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः ।ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् ॥ २३ ॥

Segmented

ततस् तु अद्भुत-संकाशाः स्थिताः पर्वत-मूर्ध्नि सीताम् गृहीत्वा गच्छन्तम् वानराः पर्वत-उपमाः ददृशुः विस्मिताः तत्र रावणम् राक्षस-अधिपम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
अद्भुत अद्भुत pos=a,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
पर्वत पर्वत pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
गृहीत्वा ग्रह् pos=vi
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
वानराः वानर pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s