Original

त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम् ।प्रगृह्य सीतां सहसा जगामाशु स रावणः ॥ २२ ॥

Segmented

त्रातु-कामम् ततो युद्धे हत्वा गृध्रम् जटायुषम् प्रगृह्य सीताम् सहसा जगाम आशु स रावणः

Analysis

Word Lemma Parse
त्रातु त्रातु pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
ततो ततस् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
जटायुषम् जटायुष pos=n,g=m,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
सहसा सहसा pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
तद् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s