Original

अथ सौम्या दशग्रीवो मृगं याते तु राघवे ।लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा ।जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव ॥ २१ ॥

Segmented

लक्ष्मणे च अपि निष्क्रान्ते प्रविवेश आश्रमम् तदा जग्राह तरसा सीताम् ग्रहः खे रोहिणीम् इव

Analysis

Word Lemma Parse
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
निष्क्रान्ते निष्क्रम् pos=va,g=m,c=7,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तदा तदा pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s
खे pos=n,g=n,c=7,n=s
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
इव इव pos=i