Original

ततो रामो धनुष्पाणिर्धावन्तमनुधावति ।स तं जघान धावन्तं शरेणानतपर्वणा ॥ २० ॥

Segmented

ततो रामो धनुष्पाणिः धावन्तम् अनुधावति स तम् जघान धावन्तम् शरेण आनत-पर्वणा

Analysis

Word Lemma Parse
ततो तन् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
धावन्तम् धाव् pos=va,g=m,c=2,n=s,f=part
अनुधावति अनुधाव् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
धावन्तम् धाव् pos=va,g=m,c=2,n=s,f=part
शरेण शर pos=n,g=m,c=3,n=s
आनत आनम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s