Original

रावणानुचरो घोरो मारीचो नाम राक्षसः ।लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः ॥ १८ ॥

Segmented

रावण-अनुचरः घोरो मारीचो नाम राक्षसः लोभयामास वैदेहीम् भूत्वा रत्न-मयः मृगः

Analysis

Word Lemma Parse
रावण रावण pos=n,comp=y
अनुचरः अनुचर pos=n,g=m,c=1,n=s
घोरो घोर pos=a,g=m,c=1,n=s
मारीचो मारीच pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
लोभयामास लोभय् pos=v,p=3,n=s,l=lit
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
भूत्वा भू pos=vi
रत्न रत्न pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
मृगः मृग pos=n,g=m,c=1,n=s