Original

ततः पश्चाच्छूर्पणखा रामपार्श्वमुपागता ।ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः ॥ १६ ॥

Segmented

ततः पश्चात् शूर्पणखा राम-पार्श्वम् उपागता ततो रामेण संदिष्टो लक्ष्मणः सहसा उत्थितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पश्चात् पश्चात् pos=i
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
राम राम pos=n,comp=y
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
उपागता उपागम् pos=va,g=f,c=1,n=s,f=part
ततो ततस् pos=i
रामेण राम pos=n,g=m,c=3,n=s
संदिष्टो संदिश् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part