Original

शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः ।अभिवाद्य मुनीन्सर्वाञ्जनस्थानमुपागमत् ॥ १४ ॥

Segmented

शरभङ्गे दिवम् प्राप्ते रामः सत्य-पराक्रमः अभिवाद्य मुनीन् सर्वाञ् जनस्थानम् उपागमत्

Analysis

Word Lemma Parse
शरभङ्गे शरभङ्ग pos=n,g=m,c=7,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
मुनीन् मुनि pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
जनस्थानम् जनस्थान pos=n,g=n,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun