Original

तत्कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ ।सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः ॥ १३ ॥

Segmented

तत् कृत्वा दुष्करम् कर्म भ्रातरौ राम-लक्ष्मणौ सायाह्ने शरभङ्गस्य रम्यम् आश्रमम् ईयतुः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
शरभङ्गस्य शरभङ्ग pos=n,g=m,c=6,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
ईयतुः pos=v,p=3,n=d,l=lit