Original

तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम् ।निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम् ॥ १२ ॥

Segmented

तम् उत्क्षिप्य महा-नादम् ऊर्ध्व-बाहुम् अधोमुखम् निखाते प्रक्षिपन्ति स्म नदन्तम् इव कुञ्जरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्क्षिप्य उत्क्षिप् pos=vi
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
अधोमुखम् अधोमुख pos=a,g=m,c=2,n=s
निखाते निखात pos=n,g=m,c=7,n=s
प्रक्षिपन्ति प्रक्षिप् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
नदन्तम् नद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s