Original

तेषां पुरस्ताद्बलवान्गच्छतां गहने वने ।विनदन्सुमहानादं विराधः प्रत्यदृश्यत ॥ ११ ॥

Segmented

तेषाम् पुरस्ताद् बलवान् गच्छताम् गहने वने विनदन् सु महा-नादम् विराधः प्रत्यदृश्यत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
पुरस्ताद् पुरस्तात् pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
गहने गहन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
विनदन् विनद् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
विराधः विराध pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan