Original

अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम् ।प्रविवेशाथ विजनं सुमहद्दण्डकावनम् ॥ १० ॥

Segmented

अपयाते त्वयि तदा समुद्भ्रम्-मृग-द्विजम् प्रविवेश अथ विजनम् सु महत् दण्डक-वनम्

Analysis

Word Lemma Parse
अपयाते अपया pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
तदा तदा pos=i
समुद्भ्रम् समुद्भ्रम् pos=va,comp=y,f=part
मृग मृग pos=n,comp=y
द्विजम् द्विज pos=n,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
विजनम् विजन pos=a,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
दण्डक दण्डक pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s