Original

बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् ।शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥ १ ॥

Segmented

बहूनि नाम वर्षाणि गतस्य सु महत् वनम् शृणोमि अहम् प्रीति-करम् मम नाथस्य कीर्तनम्

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=1,n=p
नाम नाम pos=i
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
शृणोमि श्रु pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
प्रीति प्रीति pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
नाथस्य नाथ pos=n,g=m,c=6,n=s
कीर्तनम् कीर्तन pos=n,g=n,c=2,n=s