Original

ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ।हनूमन्तमुवाचेदं भरतः प्रियवादिनम् ॥ ३८ ॥

Segmented

ततो मुहूर्ताद् उत्थाय प्रत्याश्वस्य च राघवः हनूमन्तम् उवाच इदम् भरतः प्रिय-वादिनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
उत्थाय उत्था pos=vi
प्रत्याश्वस्य प्रत्याश्वस् pos=vi
pos=i
राघवः राघव pos=n,g=m,c=1,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
भरतः भरत pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s