Original

लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् ।गङ्गायमुनयोर्भीमं संनिपातमतीत्य च ॥ १९ ॥

Segmented

लङ्घयित्वा पितृ-पन्थाम् भुजग-इन्द्र-आलयम् शुभम् गङ्गा-यमुनयोः भीमम् संनिपातम् अतीत्य च

Analysis

Word Lemma Parse
लङ्घयित्वा लङ्घय् pos=vi
पितृ पितृ pos=n,comp=y
पन्थाम् पथिन् pos=n,g=m,c=2,n=s
भुजग भुजग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
गङ्गा गङ्गा pos=n,comp=y
यमुनयोः यमुना pos=n,g=f,c=6,n=d
भीमम् भीम pos=a,g=m,c=2,n=s
संनिपातम् संनिपात pos=n,g=m,c=2,n=s
अतीत्य अती pos=vi
pos=i