Original

जित्वा शत्रुगणान्रामः प्राप्य चानुत्तमं यशः ।उपयाति समृद्धार्थः सह मित्रैर्महाबलः ॥ १२ ॥

Segmented

जित्वा शत्रु-गणान् रामः प्राप्य च अनुत्तमम् यशः उपयाति समृद्ध-अर्थः सह मित्रैः महा-बलः

Analysis

Word Lemma Parse
जित्वा जि pos=vi
शत्रु शत्रु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
रामः राम pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
pos=i
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
उपयाति उपया pos=v,p=3,n=s,l=lat
समृद्ध समृध् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
सह सह pos=i
मित्रैः मित्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s