Original

दृष्ट्वा तु करुणा पूर्वं ममासीत्समितिंजय ।कैकेयीवचने युक्तं वन्यमूलफलाशनम् ॥ ७ ॥

Segmented

दृष्ट्वा तु करुणा पूर्वम् मे आसीत् समितिंजय कैकेयी-वचने युक्तम् वन्य-मूल-फल-अशनम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
करुणा करुणा pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
मे मद् pos=n,g=,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समितिंजय समितिंजय pos=n,g=m,c=8,n=s
कैकेयी कैकेयी pos=n,comp=y
वचने वचन pos=n,g=n,c=7,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
वन्य वन्य pos=a,comp=y
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
अशनम् अशन pos=n,g=m,c=2,n=s