Original

त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ।स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् ॥ ५ ॥

Segmented

त्वाम् पुरा चीर-वसनम् प्रविशन्तम् महा-वनम् स्त्री-तृतीयम् च्युतम् राज्याद् धर्म-कामम् च केवलम्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुरा पुरा pos=i
चीर चीर pos=n,comp=y
वसनम् वसन pos=n,g=m,c=2,n=s
प्रविशन्तम् प्रविश् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=2,n=s
स्त्री स्त्री pos=n,comp=y
तृतीयम् तृतीय pos=a,g=m,c=2,n=s
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
राज्याद् राज्य pos=n,g=n,c=5,n=s
धर्म धर्म pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
pos=i
केवलम् केवलम् pos=i