Original

एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ।यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ॥ ९ ॥

Segmented

एतत् तु दृश्यते तीर्थम् समुद्रस्य वरानने यत्र सागरम् उत्तीर्य ताम् रात्रिम् उषिता वयम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
तु तु pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
वरानने वरानना pos=n,g=f,c=8,n=s
यत्र यत्र pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
उत्तीर्य उत्तृ pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
उषिता वस् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p