Original

अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः ।त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ॥ ७ ॥

Segmented

अकम्पनः च निहतो बलिनो ऽन्ये च राक्षसाः त्रिशिरस् च अतिकायः च देवान्तक-नरान्तकौ

Analysis

Word Lemma Parse
अकम्पनः अकम्पन pos=n,g=m,c=1,n=s
pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
बलिनो बलिन् pos=a,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=1,n=s
pos=i
अतिकायः अतिकाय pos=n,g=m,c=1,n=s
pos=i
देवान्तक देवान्तक pos=n,comp=y
नरान्तकौ नरान्तक pos=n,g=m,c=1,n=d