Original

लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ।विरूपाक्षश्च दुष्प्रेक्ष्यो महापार्श्वमहोदरौ ॥ ६ ॥

Segmented

लक्ष्मणेन इन्द्रजित् च अत्र रावणिः निहतो रणे विरूपाक्षः च दुष्प्रेक्ष्यो महापार्श्व-महोदरौ

Analysis

Word Lemma Parse
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
रावणिः रावणि pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
विरूपाक्षः विरूपाक्ष pos=n,g=m,c=1,n=s
pos=i
दुष्प्रेक्ष्यो दुष्प्रेक्ष्य pos=a,g=m,c=1,n=s
महापार्श्व महापार्श्व pos=n,comp=y
महोदरौ महोदर pos=n,g=m,c=1,n=d