Original

तवहेतोर्विशालाक्षि रावणो निहतो मया ।कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः ॥ ५ ॥

Segmented

तव हेतोः विशाल-अक्षि रावणो निहतो मया कुम्भकर्णो ऽत्र निहतः प्रहस्तः च निशाचरः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
रावणो रावण pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
pos=i
निशाचरः निशाचर pos=n,g=m,c=1,n=s