Original

एतदायोधनं पश्य मांसशोणितकर्दमम् ।हरीणां राक्षसानां च सीते विशसनं महत् ॥ ४ ॥

Segmented

एतद् आयोधनम् पश्य मांस-शोणित-कर्दमम् हरीणाम् राक्षसानाम् च सीते विशसनम् महत्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
कर्दमम् कर्दम pos=a,g=n,c=2,n=s
हरीणाम् हरि pos=n,g=m,c=6,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
सीते सीता pos=n,g=f,c=8,n=s
विशसनम् विशसन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s