Original

ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसंकुलाम् ।पुरीमयोध्यां ददृशुः प्लवंगमाः पुरीं महेन्द्रस्य यथामरावतीम् ॥ ३१ ॥

Segmented

ततस् तु ताम् पाण्डुर-हर्म्य-मालिनीम् विशाल-कक्ष्याम् गज-वाजि-संकुलाम् पुरीम् अयोध्याम् ददृशुः प्लवंगमाः पुरीम् महा-इन्द्रस्य यथा अमरावतीम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पाण्डुर पाण्डुर pos=a,comp=y
हर्म्य हर्म्य pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s
विशाल विशाल pos=a,comp=y
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
पुरीम् पुरी pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
यथा यथा pos=i
अमरावतीम् अमरावती pos=n,g=f,c=2,n=s