Original

ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ।उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ॥ ३० ॥

Segmented

ततस् ते वानराः सर्वे राक्षसः च विभीषणः उत्पत्य उत्पत्य ददृशुः ताम् पुरीम् शुभ-दर्शनाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s
उत्पत्य उत्पत् pos=vi
उत्पत्य उत्पत् pos=vi
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
शुभ शुभ pos=a,comp=y
दर्शनाम् दर्शन pos=n,g=f,c=2,n=s