Original

एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम ।अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥ २९ ॥

Segmented

एषा सा दृश्यते ऽयोध्या राजधानी पितुः मम अयोध्याम् कुरु वैदेहि प्रणामम् पुनः आगता

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ऽयोध्या अयोध्या pos=n,g=f,c=1,n=s
राजधानी राजधानी pos=n,g=f,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
वैदेहि वैदेही pos=n,g=f,c=8,n=s
प्रणामम् प्रणाम pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part