Original

एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ।शृङ्गवेरपुरं चैतद्गुहो यत्र समागतः ॥ २८ ॥

Segmented

एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि शृङ्गिवेर-पुरम् च एतत् गुहो यत्र समागतः

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
त्रिपथगा त्रिपथगा pos=n,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
शृङ्गिवेर शृङ्गवेर pos=n,comp=y
पुरम् पुर pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
गुहो गुह pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
समागतः समागम् pos=va,g=m,c=1,n=s,f=part