Original

असौ सुतनुशैलेन्द्रश्चित्रकूटः प्रकाशते ।यत्र मां कैकयीपुत्रः प्रसादयितुमागतः ॥ २६ ॥

Segmented

असौ सु तनु शैल-इन्द्रः चित्रकूटः प्रकाशते यत्र माम् कैकयी-पुत्रः प्रसादयितुम् आगतः

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
सु सु pos=i
तनु तनु pos=a,g=f,c=8,n=s
शैल शैल pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
चित्रकूटः चित्रकूट pos=n,g=m,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
माम् मद् pos=n,g=,c=2,n=s
कैकयी कैकयी pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रसादयितुम् प्रसादय् pos=vi
आगतः आगम् pos=va,g=m,c=1,n=s,f=part