Original

एते ते तापसावासा दृश्यन्ते तनुमध्यमे ।अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः ।अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥ २४ ॥

Segmented

एते ते तापस-आवासाः दृश्यन्ते तनु-मध्यमे अत्रिः कुल-पतिः यत्र सूर्य-वैश्वानर-प्रभः अत्र सीते त्वया दृष्टा तापसी धर्म-चारिणी

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तापस तापस pos=n,comp=y
आवासाः आवास pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
तनु तनु pos=a,comp=y
मध्यमे मध्यम pos=n,g=f,c=8,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
सूर्य सूर्य pos=n,comp=y
वैश्वानर वैश्वानर pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
अत्र अत्र pos=i
सीते सीता pos=n,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
तापसी तापसी pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s