Original

वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ।उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः ॥ २३ ॥

Segmented

वैदेहि दृश्यते च अत्र शरभङ्ग-आश्रमः महान् उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः

Analysis

Word Lemma Parse
वैदेहि वैदेही pos=n,g=f,c=8,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
शरभङ्ग शरभङ्ग pos=n,comp=y
आश्रमः आश्रम pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
उपयातः उपया pos=va,g=m,c=1,n=s,f=part
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s