Original

पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ॥ २ ॥

Segmented

पातयित्वा ततस् चक्षुः सर्वतो रघुनन्दनः अब्रवीत् मैथिलीम् सीताम् रामः शशि-निभ-आननाम्

Analysis

Word Lemma Parse
पातयित्वा पातय् pos=vi
ततस् ततस् pos=i
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
सर्वतो सर्व pos=n,g=m,c=5,n=s
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
शशि शशिन् pos=n,comp=y
निभ निभ pos=a,comp=y
आननाम् आनन pos=n,g=f,c=2,n=s