Original

दृश्यतेऽसौ जनस्थाने सीते श्रीमान्वनस्पतिः ।यत्र युद्धं महद्वृत्तं तवहेतोर्विलासिनि ।रावणस्य नृशंसस्य जटायोश्च महात्मनः ॥ १९ ॥

Segmented

दृश्यते ऽसौ जनस्थाने सीते श्रीमान् वनस्पतिः यत्र युद्धम् महद् वृत्तम् तव हेतोः विलासिनि रावणस्य नृशंसस्य जटायोः च महात्मनः

Analysis

Word Lemma Parse
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
सीते सीता pos=n,g=f,c=8,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
वनस्पतिः वनस्पति pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
विलासिनि विलासिनी pos=n,g=f,c=8,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
नृशंसस्य नृशंस pos=a,g=m,c=6,n=s
जटायोः जटायु pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s